A 971-6 Dakṣiṇakālyayutākṣarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 971/6
Title: Dakṣiṇakālyayutākṣarī
Dimensions: 18.7 x 6.5 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 864
Acc No.: NAK 4/943
Remarks:


Reel No. A 971-6 Inventory No. 15842

Title Dakṣiṇakālyāyutākṣarī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 6.5 cm

Folios 50

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM (NS) 846

Place of Deposit NAK

Accession No. 4/493

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīdakṣiṇakālikāyai || ||

bhairavānandaśrīśaktiśrīgaṇapa(2)tināthaśrīpādukāṃ pūjayāmi namaḥ || ||

oṃ hrīṃ asya śrīmad dakṣiṇakālī(3)devyā (!) yutākṣaramahāmantrasya kālāgnibhairavaṛṣir ativṛhatīcchandaḥ śrī(4)maddakṣiṇakālīparamātmajyotiḥ paradevatā oṃ aiṃ krīṃ bījaṃ huṃ krīṃ svāhā (5) śaktiḥ krāṃ kilakaṃ parabrahma śrīmaddakṣiṇakālikāprasādadvārān (!) mama (1) dharmmārthakāmamokṣarthe jape viniyogaḥ || (fol. 1v1–2r1)

End

i īṃ i īṃhasakhakrīṃ śrīnirvvāṇadakṣiṇa(2)kālikā ⟨likā⟩yutārṇṇavamahāmantraṃ vidyāṃ praṇaumi 3 ha iṃ īṃ krīṃ śrīṃ 3 nirvvāṇada(3)kṣiṇakāliṃ namaḥ svāhā śrīṃ 3 ha ka kha iṃ īṃ krīṃ śrīṃ 3 nirvvāṇadakṣiṇamantrārṇavā(4)yutākṣaravidyā śrī3 nirvvāṇa śrīṃ 3 dakṣiṇakāli satyaṃ satyaṃ satyaṃ śrī ha iṃ īṃ krīṃ (5) śrīṃ śrīṃ śrīṃ śrīṃ namaḥ krīṃ śrīṃ || || (fol. 50r1–5)

Colophon

iti śrīvedasiddhānta[[ta]]ntre śrīdakṣiṇakālyāyu(1)tākṣarī samāptāḥ || || saṃvat 864 pauṣāsite asṭamyāṃ tithau bhaumavāre (2) akṛṣat saṃpūrṇṇaṃ || || || (fol. 50r5–50v2)

Microfilm Details

Reel No. A 971/6

Date of Filming 23-12-1984

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks vero side is dark and illegible, two exposures fo fols. 48v–49r, 49v–50r,

Catalogued by MS

Date 27-11-2006

Bibliography